Declension table of candrānanda

Deva

MasculineSingularDualPlural
Nominativecandrānandaḥ candrānandau candrānandāḥ
Vocativecandrānanda candrānandau candrānandāḥ
Accusativecandrānandam candrānandau candrānandān
Instrumentalcandrānandena candrānandābhyām candrānandaiḥ candrānandebhiḥ
Dativecandrānandāya candrānandābhyām candrānandebhyaḥ
Ablativecandrānandāt candrānandābhyām candrānandebhyaḥ
Genitivecandrānandasya candrānandayoḥ candrānandānām
Locativecandrānande candrānandayoḥ candrānandeṣu

Compound candrānanda -

Adverb -candrānandam -candrānandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria