Declension table of cakrākṣi

Deva

MasculineSingularDualPlural
Nominativecakrākṣiḥ cakrākṣī cakrākṣayaḥ
Vocativecakrākṣe cakrākṣī cakrākṣayaḥ
Accusativecakrākṣim cakrākṣī cakrākṣīn
Instrumentalcakrākṣiṇā cakrākṣibhyām cakrākṣibhiḥ
Dativecakrākṣaye cakrākṣibhyām cakrākṣibhyaḥ
Ablativecakrākṣeḥ cakrākṣibhyām cakrākṣibhyaḥ
Genitivecakrākṣeḥ cakrākṣyoḥ cakrākṣīṇām
Locativecakrākṣau cakrākṣyoḥ cakrākṣiṣu

Compound cakrākṣi -

Adverb -cakrākṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria