Declension table of cakṣuṣka

Deva

NeuterSingularDualPlural
Nominativecakṣuṣkam cakṣuṣke cakṣuṣkāṇi
Vocativecakṣuṣka cakṣuṣke cakṣuṣkāṇi
Accusativecakṣuṣkam cakṣuṣke cakṣuṣkāṇi
Instrumentalcakṣuṣkeṇa cakṣuṣkābhyām cakṣuṣkaiḥ
Dativecakṣuṣkāya cakṣuṣkābhyām cakṣuṣkebhyaḥ
Ablativecakṣuṣkāt cakṣuṣkābhyām cakṣuṣkebhyaḥ
Genitivecakṣuṣkasya cakṣuṣkayoḥ cakṣuṣkāṇām
Locativecakṣuṣke cakṣuṣkayoḥ cakṣuṣkeṣu

Compound cakṣuṣka -

Adverb -cakṣuṣkam -cakṣuṣkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria