Declension table of cakṣuṣka

Deva

MasculineSingularDualPlural
Nominativecakṣuṣkaḥ cakṣuṣkau cakṣuṣkāḥ
Vocativecakṣuṣka cakṣuṣkau cakṣuṣkāḥ
Accusativecakṣuṣkam cakṣuṣkau cakṣuṣkān
Instrumentalcakṣuṣkeṇa cakṣuṣkābhyām cakṣuṣkaiḥ cakṣuṣkebhiḥ
Dativecakṣuṣkāya cakṣuṣkābhyām cakṣuṣkebhyaḥ
Ablativecakṣuṣkāt cakṣuṣkābhyām cakṣuṣkebhyaḥ
Genitivecakṣuṣkasya cakṣuṣkayoḥ cakṣuṣkāṇām
Locativecakṣuṣke cakṣuṣkayoḥ cakṣuṣkeṣu

Compound cakṣuṣka -

Adverb -cakṣuṣkam -cakṣuṣkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria