Declension table of cakṣuḥśravas

Deva

MasculineSingularDualPlural
Nominativecakṣuḥśravāḥ cakṣuḥśravasau cakṣuḥśravasaḥ
Vocativecakṣuḥśravaḥ cakṣuḥśravasau cakṣuḥśravasaḥ
Accusativecakṣuḥśravasam cakṣuḥśravasau cakṣuḥśravasaḥ
Instrumentalcakṣuḥśravasā cakṣuḥśravobhyām cakṣuḥśravobhiḥ
Dativecakṣuḥśravase cakṣuḥśravobhyām cakṣuḥśravobhyaḥ
Ablativecakṣuḥśravasaḥ cakṣuḥśravobhyām cakṣuḥśravobhyaḥ
Genitivecakṣuḥśravasaḥ cakṣuḥśravasoḥ cakṣuḥśravasām
Locativecakṣuḥśravasi cakṣuḥśravasoḥ cakṣuḥśravaḥsu

Compound cakṣuḥśravas -

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria