सुबन्तावली चैत्यवन्दन

Roma

नपुंसकम्एकद्विबहु
प्रथमाचैत्यवन्दनम् चैत्यवन्दने चैत्यवन्दनानि
सम्बोधनम्चैत्यवन्दन चैत्यवन्दने चैत्यवन्दनानि
द्वितीयाचैत्यवन्दनम् चैत्यवन्दने चैत्यवन्दनानि
तृतीयाचैत्यवन्दनेन चैत्यवन्दनाभ्याम् चैत्यवन्दनैः
चतुर्थीचैत्यवन्दनाय चैत्यवन्दनाभ्याम् चैत्यवन्दनेभ्यः
पञ्चमीचैत्यवन्दनात् चैत्यवन्दनाभ्याम् चैत्यवन्दनेभ्यः
षष्ठीचैत्यवन्दनस्य चैत्यवन्दनयोः चैत्यवन्दनानाम्
सप्तमीचैत्यवन्दने चैत्यवन्दनयोः चैत्यवन्दनेषु

समास चैत्यवन्दन

अव्यय ॰चैत्यवन्दनम् ॰चैत्यवन्दनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria