Declension table of caitanyabhāgavata

Deva

MasculineSingularDualPlural
Nominativecaitanyabhāgavataḥ caitanyabhāgavatau caitanyabhāgavatāḥ
Vocativecaitanyabhāgavata caitanyabhāgavatau caitanyabhāgavatāḥ
Accusativecaitanyabhāgavatam caitanyabhāgavatau caitanyabhāgavatān
Instrumentalcaitanyabhāgavatena caitanyabhāgavatābhyām caitanyabhāgavataiḥ caitanyabhāgavatebhiḥ
Dativecaitanyabhāgavatāya caitanyabhāgavatābhyām caitanyabhāgavatebhyaḥ
Ablativecaitanyabhāgavatāt caitanyabhāgavatābhyām caitanyabhāgavatebhyaḥ
Genitivecaitanyabhāgavatasya caitanyabhāgavatayoḥ caitanyabhāgavatānām
Locativecaitanyabhāgavate caitanyabhāgavatayoḥ caitanyabhāgavateṣu

Compound caitanyabhāgavata -

Adverb -caitanyabhāgavatam -caitanyabhāgavatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria