Declension table of cārudarśana

Deva

MasculineSingularDualPlural
Nominativecārudarśanaḥ cārudarśanau cārudarśanāḥ
Vocativecārudarśana cārudarśanau cārudarśanāḥ
Accusativecārudarśanam cārudarśanau cārudarśanān
Instrumentalcārudarśanena cārudarśanābhyām cārudarśanaiḥ cārudarśanebhiḥ
Dativecārudarśanāya cārudarśanābhyām cārudarśanebhyaḥ
Ablativecārudarśanāt cārudarśanābhyām cārudarśanebhyaḥ
Genitivecārudarśanasya cārudarśanayoḥ cārudarśanānām
Locativecārudarśane cārudarśanayoḥ cārudarśaneṣu

Compound cārudarśana -

Adverb -cārudarśanam -cārudarśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria