Declension table of cāndrasenīya

Deva

NeuterSingularDualPlural
Nominativecāndrasenīyam cāndrasenīye cāndrasenīyāni
Vocativecāndrasenīya cāndrasenīye cāndrasenīyāni
Accusativecāndrasenīyam cāndrasenīye cāndrasenīyāni
Instrumentalcāndrasenīyena cāndrasenīyābhyām cāndrasenīyaiḥ
Dativecāndrasenīyāya cāndrasenīyābhyām cāndrasenīyebhyaḥ
Ablativecāndrasenīyāt cāndrasenīyābhyām cāndrasenīyebhyaḥ
Genitivecāndrasenīyasya cāndrasenīyayoḥ cāndrasenīyānām
Locativecāndrasenīye cāndrasenīyayoḥ cāndrasenīyeṣu

Compound cāndrasenīya -

Adverb -cāndrasenīyam -cāndrasenīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria