Declension table of cāndrasenīya

Deva

MasculineSingularDualPlural
Nominativecāndrasenīyaḥ cāndrasenīyau cāndrasenīyāḥ
Vocativecāndrasenīya cāndrasenīyau cāndrasenīyāḥ
Accusativecāndrasenīyam cāndrasenīyau cāndrasenīyān
Instrumentalcāndrasenīyena cāndrasenīyābhyām cāndrasenīyaiḥ cāndrasenīyebhiḥ
Dativecāndrasenīyāya cāndrasenīyābhyām cāndrasenīyebhyaḥ
Ablativecāndrasenīyāt cāndrasenīyābhyām cāndrasenīyebhyaḥ
Genitivecāndrasenīyasya cāndrasenīyayoḥ cāndrasenīyānām
Locativecāndrasenīye cāndrasenīyayoḥ cāndrasenīyeṣu

Compound cāndrasenīya -

Adverb -cāndrasenīyam -cāndrasenīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria