Declension table of cāndrapañjikā

Deva

FeminineSingularDualPlural
Nominativecāndrapañjikā cāndrapañjike cāndrapañjikāḥ
Vocativecāndrapañjike cāndrapañjike cāndrapañjikāḥ
Accusativecāndrapañjikām cāndrapañjike cāndrapañjikāḥ
Instrumentalcāndrapañjikayā cāndrapañjikābhyām cāndrapañjikābhiḥ
Dativecāndrapañjikāyai cāndrapañjikābhyām cāndrapañjikābhyaḥ
Ablativecāndrapañjikāyāḥ cāndrapañjikābhyām cāndrapañjikābhyaḥ
Genitivecāndrapañjikāyāḥ cāndrapañjikayoḥ cāndrapañjikānām
Locativecāndrapañjikāyām cāndrapañjikayoḥ cāndrapañjikāsu

Adverb -cāndrapañjikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria