Declension table of cāndramāna

Deva

NeuterSingularDualPlural
Nominativecāndramānam cāndramāne cāndramānāni
Vocativecāndramāna cāndramāne cāndramānāni
Accusativecāndramānam cāndramāne cāndramānāni
Instrumentalcāndramānena cāndramānābhyām cāndramānaiḥ
Dativecāndramānāya cāndramānābhyām cāndramānebhyaḥ
Ablativecāndramānāt cāndramānābhyām cāndramānebhyaḥ
Genitivecāndramānasya cāndramānayoḥ cāndramānānām
Locativecāndramāne cāndramānayoḥ cāndramāneṣu

Compound cāndramāna -

Adverb -cāndramānam -cāndramānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria