Declension table of caṇḍī

Deva

FeminineSingularDualPlural
Nominativecaṇḍī caṇḍyau caṇḍyaḥ
Vocativecaṇḍi caṇḍyau caṇḍyaḥ
Accusativecaṇḍīm caṇḍyau caṇḍīḥ
Instrumentalcaṇḍyā caṇḍībhyām caṇḍībhiḥ
Dativecaṇḍyai caṇḍībhyām caṇḍībhyaḥ
Ablativecaṇḍyāḥ caṇḍībhyām caṇḍībhyaḥ
Genitivecaṇḍyāḥ caṇḍyoḥ caṇḍīnām
Locativecaṇḍyām caṇḍyoḥ caṇḍīṣu

Compound caṇḍi - caṇḍī -

Adverb -caṇḍi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria