Declension table of caṇḍapota

Deva

MasculineSingularDualPlural
Nominativecaṇḍapotaḥ caṇḍapotau caṇḍapotāḥ
Vocativecaṇḍapota caṇḍapotau caṇḍapotāḥ
Accusativecaṇḍapotam caṇḍapotau caṇḍapotān
Instrumentalcaṇḍapotena caṇḍapotābhyām caṇḍapotaiḥ caṇḍapotebhiḥ
Dativecaṇḍapotāya caṇḍapotābhyām caṇḍapotebhyaḥ
Ablativecaṇḍapotāt caṇḍapotābhyām caṇḍapotebhyaḥ
Genitivecaṇḍapotasya caṇḍapotayoḥ caṇḍapotānām
Locativecaṇḍapote caṇḍapotayoḥ caṇḍapoteṣu

Compound caṇḍapota -

Adverb -caṇḍapotam -caṇḍapotāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria