Declension table of cañcalatva

Deva

NeuterSingularDualPlural
Nominativecañcalatvam cañcalatve cañcalatvāni
Vocativecañcalatva cañcalatve cañcalatvāni
Accusativecañcalatvam cañcalatve cañcalatvāni
Instrumentalcañcalatvena cañcalatvābhyām cañcalatvaiḥ
Dativecañcalatvāya cañcalatvābhyām cañcalatvebhyaḥ
Ablativecañcalatvāt cañcalatvābhyām cañcalatvebhyaḥ
Genitivecañcalatvasya cañcalatvayoḥ cañcalatvānām
Locativecañcalatve cañcalatvayoḥ cañcalatveṣu

Compound cañcalatva -

Adverb -cañcalatvam -cañcalatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria