Declension table of buddhisthārtha

Deva

MasculineSingularDualPlural
Nominativebuddhisthārthaḥ buddhisthārthau buddhisthārthāḥ
Vocativebuddhisthārtha buddhisthārthau buddhisthārthāḥ
Accusativebuddhisthārtham buddhisthārthau buddhisthārthān
Instrumentalbuddhisthārthena buddhisthārthābhyām buddhisthārthaiḥ buddhisthārthebhiḥ
Dativebuddhisthārthāya buddhisthārthābhyām buddhisthārthebhyaḥ
Ablativebuddhisthārthāt buddhisthārthābhyām buddhisthārthebhyaḥ
Genitivebuddhisthārthasya buddhisthārthayoḥ buddhisthārthānām
Locativebuddhisthārthe buddhisthārthayoḥ buddhisthārtheṣu

Compound buddhisthārtha -

Adverb -buddhisthārtham -buddhisthārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria