Declension table of buddhaśrījñāna

Deva

MasculineSingularDualPlural
Nominativebuddhaśrījñānaḥ buddhaśrījñānau buddhaśrījñānāḥ
Vocativebuddhaśrījñāna buddhaśrījñānau buddhaśrījñānāḥ
Accusativebuddhaśrījñānam buddhaśrījñānau buddhaśrījñānān
Instrumentalbuddhaśrījñānena buddhaśrījñānābhyām buddhaśrījñānaiḥ buddhaśrījñānebhiḥ
Dativebuddhaśrījñānāya buddhaśrījñānābhyām buddhaśrījñānebhyaḥ
Ablativebuddhaśrījñānāt buddhaśrījñānābhyām buddhaśrījñānebhyaḥ
Genitivebuddhaśrījñānasya buddhaśrījñānayoḥ buddhaśrījñānānām
Locativebuddhaśrījñāne buddhaśrījñānayoḥ buddhaśrījñāneṣu

Compound buddhaśrījñāna -

Adverb -buddhaśrījñānam -buddhaśrījñānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria