Declension table of buddhavacana

Deva

NeuterSingularDualPlural
Nominativebuddhavacanam buddhavacane buddhavacanāni
Vocativebuddhavacana buddhavacane buddhavacanāni
Accusativebuddhavacanam buddhavacane buddhavacanāni
Instrumentalbuddhavacanena buddhavacanābhyām buddhavacanaiḥ
Dativebuddhavacanāya buddhavacanābhyām buddhavacanebhyaḥ
Ablativebuddhavacanāt buddhavacanābhyām buddhavacanebhyaḥ
Genitivebuddhavacanasya buddhavacanayoḥ buddhavacanānām
Locativebuddhavacane buddhavacanayoḥ buddhavacaneṣu

Compound buddhavacana -

Adverb -buddhavacanam -buddhavacanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria