Declension table of bubhutsu

Deva

FeminineSingularDualPlural
Nominativebubhutsuḥ bubhutsū bubhutsavaḥ
Vocativebubhutso bubhutsū bubhutsavaḥ
Accusativebubhutsum bubhutsū bubhutsūḥ
Instrumentalbubhutsvā bubhutsubhyām bubhutsubhiḥ
Dativebubhutsvai bubhutsave bubhutsubhyām bubhutsubhyaḥ
Ablativebubhutsvāḥ bubhutsoḥ bubhutsubhyām bubhutsubhyaḥ
Genitivebubhutsvāḥ bubhutsoḥ bubhutsvoḥ bubhutsūnām
Locativebubhutsvām bubhutsau bubhutsvoḥ bubhutsuṣu

Compound bubhutsu -

Adverb -bubhutsu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria