Declension table of bruva

Deva

MasculineSingularDualPlural
Nominativebruvaḥ bruvau bruvāḥ
Vocativebruva bruvau bruvāḥ
Accusativebruvam bruvau bruvān
Instrumentalbruveṇa bruvābhyām bruvaiḥ bruvebhiḥ
Dativebruvāya bruvābhyām bruvebhyaḥ
Ablativebruvāt bruvābhyām bruvebhyaḥ
Genitivebruvasya bruvayoḥ bruvāṇām
Locativebruve bruvayoḥ bruveṣu

Compound bruva -

Adverb -bruvam -bruvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria