Declension table of brahmavidyābharaṇa

Deva

NeuterSingularDualPlural
Nominativebrahmavidyābharaṇam brahmavidyābharaṇe brahmavidyābharaṇāni
Vocativebrahmavidyābharaṇa brahmavidyābharaṇe brahmavidyābharaṇāni
Accusativebrahmavidyābharaṇam brahmavidyābharaṇe brahmavidyābharaṇāni
Instrumentalbrahmavidyābharaṇena brahmavidyābharaṇābhyām brahmavidyābharaṇaiḥ
Dativebrahmavidyābharaṇāya brahmavidyābharaṇābhyām brahmavidyābharaṇebhyaḥ
Ablativebrahmavidyābharaṇāt brahmavidyābharaṇābhyām brahmavidyābharaṇebhyaḥ
Genitivebrahmavidyābharaṇasya brahmavidyābharaṇayoḥ brahmavidyābharaṇānām
Locativebrahmavidyābharaṇe brahmavidyābharaṇayoḥ brahmavidyābharaṇeṣu

Compound brahmavidyābharaṇa -

Adverb -brahmavidyābharaṇam -brahmavidyābharaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria