Declension table of brāhmīghṛta

Deva

NeuterSingularDualPlural
Nominativebrāhmīghṛtam brāhmīghṛte brāhmīghṛtāni
Vocativebrāhmīghṛta brāhmīghṛte brāhmīghṛtāni
Accusativebrāhmīghṛtam brāhmīghṛte brāhmīghṛtāni
Instrumentalbrāhmīghṛtena brāhmīghṛtābhyām brāhmīghṛtaiḥ
Dativebrāhmīghṛtāya brāhmīghṛtābhyām brāhmīghṛtebhyaḥ
Ablativebrāhmīghṛtāt brāhmīghṛtābhyām brāhmīghṛtebhyaḥ
Genitivebrāhmīghṛtasya brāhmīghṛtayoḥ brāhmīghṛtānām
Locativebrāhmīghṛte brāhmīghṛtayoḥ brāhmīghṛteṣu

Compound brāhmīghṛta -

Adverb -brāhmīghṛtam -brāhmīghṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria