Declension table of brāhmasphuṭasiddhānta

Deva

MasculineSingularDualPlural
Nominativebrāhmasphuṭasiddhāntaḥ brāhmasphuṭasiddhāntau brāhmasphuṭasiddhāntāḥ
Vocativebrāhmasphuṭasiddhānta brāhmasphuṭasiddhāntau brāhmasphuṭasiddhāntāḥ
Accusativebrāhmasphuṭasiddhāntam brāhmasphuṭasiddhāntau brāhmasphuṭasiddhāntān
Instrumentalbrāhmasphuṭasiddhāntena brāhmasphuṭasiddhāntābhyām brāhmasphuṭasiddhāntaiḥ brāhmasphuṭasiddhāntebhiḥ
Dativebrāhmasphuṭasiddhāntāya brāhmasphuṭasiddhāntābhyām brāhmasphuṭasiddhāntebhyaḥ
Ablativebrāhmasphuṭasiddhāntāt brāhmasphuṭasiddhāntābhyām brāhmasphuṭasiddhāntebhyaḥ
Genitivebrāhmasphuṭasiddhāntasya brāhmasphuṭasiddhāntayoḥ brāhmasphuṭasiddhāntānām
Locativebrāhmasphuṭasiddhānte brāhmasphuṭasiddhāntayoḥ brāhmasphuṭasiddhānteṣu

Compound brāhmasphuṭasiddhānta -

Adverb -brāhmasphuṭasiddhāntam -brāhmasphuṭasiddhāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria