Declension table of bodhisattvayāna

Deva

NeuterSingularDualPlural
Nominativebodhisattvayānam bodhisattvayāne bodhisattvayānāni
Vocativebodhisattvayāna bodhisattvayāne bodhisattvayānāni
Accusativebodhisattvayānam bodhisattvayāne bodhisattvayānāni
Instrumentalbodhisattvayānena bodhisattvayānābhyām bodhisattvayānaiḥ
Dativebodhisattvayānāya bodhisattvayānābhyām bodhisattvayānebhyaḥ
Ablativebodhisattvayānāt bodhisattvayānābhyām bodhisattvayānebhyaḥ
Genitivebodhisattvayānasya bodhisattvayānayoḥ bodhisattvayānānām
Locativebodhisattvayāne bodhisattvayānayoḥ bodhisattvayāneṣu

Compound bodhisattvayāna -

Adverb -bodhisattvayānam -bodhisattvayānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria