Declension table of bhūmisparśa

Deva

MasculineSingularDualPlural
Nominativebhūmisparśaḥ bhūmisparśau bhūmisparśāḥ
Vocativebhūmisparśa bhūmisparśau bhūmisparśāḥ
Accusativebhūmisparśam bhūmisparśau bhūmisparśān
Instrumentalbhūmisparśena bhūmisparśābhyām bhūmisparśaiḥ bhūmisparśebhiḥ
Dativebhūmisparśāya bhūmisparśābhyām bhūmisparśebhyaḥ
Ablativebhūmisparśāt bhūmisparśābhyām bhūmisparśebhyaḥ
Genitivebhūmisparśasya bhūmisparśayoḥ bhūmisparśānām
Locativebhūmisparśe bhūmisparśayoḥ bhūmisparśeṣu

Compound bhūmisparśa -

Adverb -bhūmisparśam -bhūmisparśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria