Declension table of bhūmicchidra

Deva

NeuterSingularDualPlural
Nominativebhūmicchidram bhūmicchidre bhūmicchidrāṇi
Vocativebhūmicchidra bhūmicchidre bhūmicchidrāṇi
Accusativebhūmicchidram bhūmicchidre bhūmicchidrāṇi
Instrumentalbhūmicchidreṇa bhūmicchidrābhyām bhūmicchidraiḥ
Dativebhūmicchidrāya bhūmicchidrābhyām bhūmicchidrebhyaḥ
Ablativebhūmicchidrāt bhūmicchidrābhyām bhūmicchidrebhyaḥ
Genitivebhūmicchidrasya bhūmicchidrayoḥ bhūmicchidrāṇām
Locativebhūmicchidre bhūmicchidrayoḥ bhūmicchidreṣu

Compound bhūmicchidra -

Adverb -bhūmicchidram -bhūmicchidrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria