Declension table of bhrūṇaghna

Deva

MasculineSingularDualPlural
Nominativebhrūṇaghnaḥ bhrūṇaghnau bhrūṇaghnāḥ
Vocativebhrūṇaghna bhrūṇaghnau bhrūṇaghnāḥ
Accusativebhrūṇaghnam bhrūṇaghnau bhrūṇaghnān
Instrumentalbhrūṇaghnena bhrūṇaghnābhyām bhrūṇaghnaiḥ bhrūṇaghnebhiḥ
Dativebhrūṇaghnāya bhrūṇaghnābhyām bhrūṇaghnebhyaḥ
Ablativebhrūṇaghnāt bhrūṇaghnābhyām bhrūṇaghnebhyaḥ
Genitivebhrūṇaghnasya bhrūṇaghnayoḥ bhrūṇaghnānām
Locativebhrūṇaghne bhrūṇaghnayoḥ bhrūṇaghneṣu

Compound bhrūṇaghna -

Adverb -bhrūṇaghnam -bhrūṇaghnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria