Declension table of bhikṣārtha

Deva

MasculineSingularDualPlural
Nominativebhikṣārthaḥ bhikṣārthau bhikṣārthāḥ
Vocativebhikṣārtha bhikṣārthau bhikṣārthāḥ
Accusativebhikṣārtham bhikṣārthau bhikṣārthān
Instrumentalbhikṣārthena bhikṣārthābhyām bhikṣārthaiḥ bhikṣārthebhiḥ
Dativebhikṣārthāya bhikṣārthābhyām bhikṣārthebhyaḥ
Ablativebhikṣārthāt bhikṣārthābhyām bhikṣārthebhyaḥ
Genitivebhikṣārthasya bhikṣārthayoḥ bhikṣārthānām
Locativebhikṣārthe bhikṣārthayoḥ bhikṣārtheṣu

Compound bhikṣārtha -

Adverb -bhikṣārtham -bhikṣārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria