Declension table of bhīmeśvarapurāṇa

Deva

NeuterSingularDualPlural
Nominativebhīmeśvarapurāṇam bhīmeśvarapurāṇe bhīmeśvarapurāṇāni
Vocativebhīmeśvarapurāṇa bhīmeśvarapurāṇe bhīmeśvarapurāṇāni
Accusativebhīmeśvarapurāṇam bhīmeśvarapurāṇe bhīmeśvarapurāṇāni
Instrumentalbhīmeśvarapurāṇena bhīmeśvarapurāṇābhyām bhīmeśvarapurāṇaiḥ
Dativebhīmeśvarapurāṇāya bhīmeśvarapurāṇābhyām bhīmeśvarapurāṇebhyaḥ
Ablativebhīmeśvarapurāṇāt bhīmeśvarapurāṇābhyām bhīmeśvarapurāṇebhyaḥ
Genitivebhīmeśvarapurāṇasya bhīmeśvarapurāṇayoḥ bhīmeśvarapurāṇānām
Locativebhīmeśvarapurāṇe bhīmeśvarapurāṇayoḥ bhīmeśvarapurāṇeṣu

Compound bhīmeśvarapurāṇa -

Adverb -bhīmeśvarapurāṇam -bhīmeśvarapurāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria