Declension table of bhīmaśaṅkara

Deva

MasculineSingularDualPlural
Nominativebhīmaśaṅkaraḥ bhīmaśaṅkarau bhīmaśaṅkarāḥ
Vocativebhīmaśaṅkara bhīmaśaṅkarau bhīmaśaṅkarāḥ
Accusativebhīmaśaṅkaram bhīmaśaṅkarau bhīmaśaṅkarān
Instrumentalbhīmaśaṅkareṇa bhīmaśaṅkarābhyām bhīmaśaṅkaraiḥ bhīmaśaṅkarebhiḥ
Dativebhīmaśaṅkarāya bhīmaśaṅkarābhyām bhīmaśaṅkarebhyaḥ
Ablativebhīmaśaṅkarāt bhīmaśaṅkarābhyām bhīmaśaṅkarebhyaḥ
Genitivebhīmaśaṅkarasya bhīmaśaṅkarayoḥ bhīmaśaṅkarāṇām
Locativebhīmaśaṅkare bhīmaśaṅkarayoḥ bhīmaśaṅkareṣu

Compound bhīmaśaṅkara -

Adverb -bhīmaśaṅkaram -bhīmaśaṅkarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria