Declension table of bhīṣmapañcakavrata

Deva

NeuterSingularDualPlural
Nominativebhīṣmapañcakavratam bhīṣmapañcakavrate bhīṣmapañcakavratāni
Vocativebhīṣmapañcakavrata bhīṣmapañcakavrate bhīṣmapañcakavratāni
Accusativebhīṣmapañcakavratam bhīṣmapañcakavrate bhīṣmapañcakavratāni
Instrumentalbhīṣmapañcakavratena bhīṣmapañcakavratābhyām bhīṣmapañcakavrataiḥ
Dativebhīṣmapañcakavratāya bhīṣmapañcakavratābhyām bhīṣmapañcakavratebhyaḥ
Ablativebhīṣmapañcakavratāt bhīṣmapañcakavratābhyām bhīṣmapañcakavratebhyaḥ
Genitivebhīṣmapañcakavratasya bhīṣmapañcakavratayoḥ bhīṣmapañcakavratānām
Locativebhīṣmapañcakavrate bhīṣmapañcakavratayoḥ bhīṣmapañcakavrateṣu

Compound bhīṣmapañcakavrata -

Adverb -bhīṣmapañcakavratam -bhīṣmapañcakavratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria