Declension table of bhedavākya

Deva

NeuterSingularDualPlural
Nominativebhedavākyam bhedavākye bhedavākyāni
Vocativebhedavākya bhedavākye bhedavākyāni
Accusativebhedavākyam bhedavākye bhedavākyāni
Instrumentalbhedavākyena bhedavākyābhyām bhedavākyaiḥ
Dativebhedavākyāya bhedavākyābhyām bhedavākyebhyaḥ
Ablativebhedavākyāt bhedavākyābhyām bhedavākyebhyaḥ
Genitivebhedavākyasya bhedavākyayoḥ bhedavākyānām
Locativebhedavākye bhedavākyayoḥ bhedavākyeṣu

Compound bhedavākya -

Adverb -bhedavākyam -bhedavākyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria