Declension table of bhasmāṅkura

Deva

MasculineSingularDualPlural
Nominativebhasmāṅkuraḥ bhasmāṅkurau bhasmāṅkurāḥ
Vocativebhasmāṅkura bhasmāṅkurau bhasmāṅkurāḥ
Accusativebhasmāṅkuram bhasmāṅkurau bhasmāṅkurān
Instrumentalbhasmāṅkureṇa bhasmāṅkurābhyām bhasmāṅkuraiḥ bhasmāṅkurebhiḥ
Dativebhasmāṅkurāya bhasmāṅkurābhyām bhasmāṅkurebhyaḥ
Ablativebhasmāṅkurāt bhasmāṅkurābhyām bhasmāṅkurebhyaḥ
Genitivebhasmāṅkurasya bhasmāṅkurayoḥ bhasmāṅkurāṇām
Locativebhasmāṅkure bhasmāṅkurayoḥ bhasmāṅkureṣu

Compound bhasmāṅkura -

Adverb -bhasmāṅkuram -bhasmāṅkurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria