Declension table of bhartṛpiṇḍa

Deva

MasculineSingularDualPlural
Nominativebhartṛpiṇḍaḥ bhartṛpiṇḍau bhartṛpiṇḍāḥ
Vocativebhartṛpiṇḍa bhartṛpiṇḍau bhartṛpiṇḍāḥ
Accusativebhartṛpiṇḍam bhartṛpiṇḍau bhartṛpiṇḍān
Instrumentalbhartṛpiṇḍena bhartṛpiṇḍābhyām bhartṛpiṇḍaiḥ bhartṛpiṇḍebhiḥ
Dativebhartṛpiṇḍāya bhartṛpiṇḍābhyām bhartṛpiṇḍebhyaḥ
Ablativebhartṛpiṇḍāt bhartṛpiṇḍābhyām bhartṛpiṇḍebhyaḥ
Genitivebhartṛpiṇḍasya bhartṛpiṇḍayoḥ bhartṛpiṇḍānām
Locativebhartṛpiṇḍe bhartṛpiṇḍayoḥ bhartṛpiṇḍeṣu

Compound bhartṛpiṇḍa -

Adverb -bhartṛpiṇḍam -bhartṛpiṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria