Declension table of bhagavatprāpti

Deva

FeminineSingularDualPlural
Nominativebhagavatprāptiḥ bhagavatprāptī bhagavatprāptayaḥ
Vocativebhagavatprāpte bhagavatprāptī bhagavatprāptayaḥ
Accusativebhagavatprāptim bhagavatprāptī bhagavatprāptīḥ
Instrumentalbhagavatprāptyā bhagavatprāptibhyām bhagavatprāptibhiḥ
Dativebhagavatprāptyai bhagavatprāptaye bhagavatprāptibhyām bhagavatprāptibhyaḥ
Ablativebhagavatprāptyāḥ bhagavatprāpteḥ bhagavatprāptibhyām bhagavatprāptibhyaḥ
Genitivebhagavatprāptyāḥ bhagavatprāpteḥ bhagavatprāptyoḥ bhagavatprāptīnām
Locativebhagavatprāptyām bhagavatprāptau bhagavatprāptyoḥ bhagavatprāptiṣu

Compound bhagavatprāpti -

Adverb -bhagavatprāpti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria