Declension table of bhāvakatva

Deva

NeuterSingularDualPlural
Nominativebhāvakatvam bhāvakatve bhāvakatvāni
Vocativebhāvakatva bhāvakatve bhāvakatvāni
Accusativebhāvakatvam bhāvakatve bhāvakatvāni
Instrumentalbhāvakatvena bhāvakatvābhyām bhāvakatvaiḥ
Dativebhāvakatvāya bhāvakatvābhyām bhāvakatvebhyaḥ
Ablativebhāvakatvāt bhāvakatvābhyām bhāvakatvebhyaḥ
Genitivebhāvakatvasya bhāvakatvayoḥ bhāvakatvānām
Locativebhāvakatve bhāvakatvayoḥ bhāvakatveṣu

Compound bhāvakatva -

Adverb -bhāvakatvam -bhāvakatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria