Declension table of bhāratīya

Deva

MasculineSingularDualPlural
Nominativebhāratīyaḥ bhāratīyau bhāratīyāḥ
Vocativebhāratīya bhāratīyau bhāratīyāḥ
Accusativebhāratīyam bhāratīyau bhāratīyān
Instrumentalbhāratīyena bhāratīyābhyām bhāratīyaiḥ bhāratīyebhiḥ
Dativebhāratīyāya bhāratīyābhyām bhāratīyebhyaḥ
Ablativebhāratīyāt bhāratīyābhyām bhāratīyebhyaḥ
Genitivebhāratīyasya bhāratīyayoḥ bhāratīyānām
Locativebhāratīye bhāratīyayoḥ bhāratīyeṣu

Compound bhāratīya -

Adverb -bhāratīyam -bhāratīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria