Declension table of bhānumat

Deva

FeminineSingularDualPlural
Nominativebhānumat bhānumatau bhānumataḥ
Vocativebhānumat bhānumatau bhānumataḥ
Accusativebhānumatam bhānumatau bhānumataḥ
Instrumentalbhānumatā bhānumadbhyām bhānumadbhiḥ
Dativebhānumate bhānumadbhyām bhānumadbhyaḥ
Ablativebhānumataḥ bhānumadbhyām bhānumadbhyaḥ
Genitivebhānumataḥ bhānumatoḥ bhānumatām
Locativebhānumati bhānumatoḥ bhānumatsu

Compound bhānumat -

Adverb -bhānumat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria