Declension table of bhāṣaṇā

Deva

FeminineSingularDualPlural
Nominativebhāṣaṇā bhāṣaṇe bhāṣaṇāḥ
Vocativebhāṣaṇe bhāṣaṇe bhāṣaṇāḥ
Accusativebhāṣaṇām bhāṣaṇe bhāṣaṇāḥ
Instrumentalbhāṣaṇayā bhāṣaṇābhyām bhāṣaṇābhiḥ
Dativebhāṣaṇāyai bhāṣaṇābhyām bhāṣaṇābhyaḥ
Ablativebhāṣaṇāyāḥ bhāṣaṇābhyām bhāṣaṇābhyaḥ
Genitivebhāṣaṇāyāḥ bhāṣaṇayoḥ bhāṣaṇānām
Locativebhāṣaṇāyām bhāṣaṇayoḥ bhāṣaṇāsu

Adverb -bhāṣaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria