Declension table of bhṛṅgīśasaṃhitā

Deva

FeminineSingularDualPlural
Nominativebhṛṅgīśasaṃhitā bhṛṅgīśasaṃhite bhṛṅgīśasaṃhitāḥ
Vocativebhṛṅgīśasaṃhite bhṛṅgīśasaṃhite bhṛṅgīśasaṃhitāḥ
Accusativebhṛṅgīśasaṃhitām bhṛṅgīśasaṃhite bhṛṅgīśasaṃhitāḥ
Instrumentalbhṛṅgīśasaṃhitayā bhṛṅgīśasaṃhitābhyām bhṛṅgīśasaṃhitābhiḥ
Dativebhṛṅgīśasaṃhitāyai bhṛṅgīśasaṃhitābhyām bhṛṅgīśasaṃhitābhyaḥ
Ablativebhṛṅgīśasaṃhitāyāḥ bhṛṅgīśasaṃhitābhyām bhṛṅgīśasaṃhitābhyaḥ
Genitivebhṛṅgīśasaṃhitāyāḥ bhṛṅgīśasaṃhitayoḥ bhṛṅgīśasaṃhitānām
Locativebhṛṅgīśasaṃhitāyām bhṛṅgīśasaṃhitayoḥ bhṛṅgīśasaṃhitāsu

Adverb -bhṛṅgīśasaṃhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria