Declension table of bauddhavacana

Deva

NeuterSingularDualPlural
Nominativebauddhavacanam bauddhavacane bauddhavacanāni
Vocativebauddhavacana bauddhavacane bauddhavacanāni
Accusativebauddhavacanam bauddhavacane bauddhavacanāni
Instrumentalbauddhavacanena bauddhavacanābhyām bauddhavacanaiḥ
Dativebauddhavacanāya bauddhavacanābhyām bauddhavacanebhyaḥ
Ablativebauddhavacanāt bauddhavacanābhyām bauddhavacanebhyaḥ
Genitivebauddhavacanasya bauddhavacanayoḥ bauddhavacanānām
Locativebauddhavacane bauddhavacanayoḥ bauddhavacaneṣu

Compound bauddhavacana -

Adverb -bauddhavacanam -bauddhavacanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria