Declension table of bahiraṅgeśvara

Deva

MasculineSingularDualPlural
Nominativebahiraṅgeśvaraḥ bahiraṅgeśvarau bahiraṅgeśvarāḥ
Vocativebahiraṅgeśvara bahiraṅgeśvarau bahiraṅgeśvarāḥ
Accusativebahiraṅgeśvaram bahiraṅgeśvarau bahiraṅgeśvarān
Instrumentalbahiraṅgeśvareṇa bahiraṅgeśvarābhyām bahiraṅgeśvaraiḥ bahiraṅgeśvarebhiḥ
Dativebahiraṅgeśvarāya bahiraṅgeśvarābhyām bahiraṅgeśvarebhyaḥ
Ablativebahiraṅgeśvarāt bahiraṅgeśvarābhyām bahiraṅgeśvarebhyaḥ
Genitivebahiraṅgeśvarasya bahiraṅgeśvarayoḥ bahiraṅgeśvarāṇām
Locativebahiraṅgeśvare bahiraṅgeśvarayoḥ bahiraṅgeśvareṣu

Compound bahiraṅgeśvara -

Adverb -bahiraṅgeśvaram -bahiraṅgeśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria