Declension table of baddhavīrāsana

Deva

NeuterSingularDualPlural
Nominativebaddhavīrāsanam baddhavīrāsane baddhavīrāsanāni
Vocativebaddhavīrāsana baddhavīrāsane baddhavīrāsanāni
Accusativebaddhavīrāsanam baddhavīrāsane baddhavīrāsanāni
Instrumentalbaddhavīrāsanena baddhavīrāsanābhyām baddhavīrāsanaiḥ
Dativebaddhavīrāsanāya baddhavīrāsanābhyām baddhavīrāsanebhyaḥ
Ablativebaddhavīrāsanāt baddhavīrāsanābhyām baddhavīrāsanebhyaḥ
Genitivebaddhavīrāsanasya baddhavīrāsanayoḥ baddhavīrāsanānām
Locativebaddhavīrāsane baddhavīrāsanayoḥ baddhavīrāsaneṣu

Compound baddhavīrāsana -

Adverb -baddhavīrāsanam -baddhavīrāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria