Declension table of bāhyārthasiddhikārikā

Deva

FeminineSingularDualPlural
Nominativebāhyārthasiddhikārikā bāhyārthasiddhikārike bāhyārthasiddhikārikāḥ
Vocativebāhyārthasiddhikārike bāhyārthasiddhikārike bāhyārthasiddhikārikāḥ
Accusativebāhyārthasiddhikārikām bāhyārthasiddhikārike bāhyārthasiddhikārikāḥ
Instrumentalbāhyārthasiddhikārikayā bāhyārthasiddhikārikābhyām bāhyārthasiddhikārikābhiḥ
Dativebāhyārthasiddhikārikāyai bāhyārthasiddhikārikābhyām bāhyārthasiddhikārikābhyaḥ
Ablativebāhyārthasiddhikārikāyāḥ bāhyārthasiddhikārikābhyām bāhyārthasiddhikārikābhyaḥ
Genitivebāhyārthasiddhikārikāyāḥ bāhyārthasiddhikārikayoḥ bāhyārthasiddhikārikāṇām
Locativebāhyārthasiddhikārikāyām bāhyārthasiddhikārikayoḥ bāhyārthasiddhikārikāsu

Adverb -bāhyārthasiddhikārikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria