Declension table of bāhlija

Deva

MasculineSingularDualPlural
Nominativebāhlijaḥ bāhlijau bāhlijāḥ
Vocativebāhlija bāhlijau bāhlijāḥ
Accusativebāhlijam bāhlijau bāhlijān
Instrumentalbāhlijena bāhlijābhyām bāhlijaiḥ bāhlijebhiḥ
Dativebāhlijāya bāhlijābhyām bāhlijebhyaḥ
Ablativebāhlijāt bāhlijābhyām bāhlijebhyaḥ
Genitivebāhlijasya bāhlijayoḥ bāhlijānām
Locativebāhlije bāhlijayoḥ bāhlijeṣu

Compound bāhlija -

Adverb -bāhlijam -bāhlijāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria