Declension table of bāṇija

Deva

MasculineSingularDualPlural
Nominativebāṇijaḥ bāṇijau bāṇijāḥ
Vocativebāṇija bāṇijau bāṇijāḥ
Accusativebāṇijam bāṇijau bāṇijān
Instrumentalbāṇijena bāṇijābhyām bāṇijaiḥ bāṇijebhiḥ
Dativebāṇijāya bāṇijābhyām bāṇijebhyaḥ
Ablativebāṇijāt bāṇijābhyām bāṇijebhyaḥ
Genitivebāṇijasya bāṇijayoḥ bāṇijānām
Locativebāṇije bāṇijayoḥ bāṇijeṣu

Compound bāṇija -

Adverb -bāṇijam -bāṇijāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria