Declension table of bṛhatputra

Deva

MasculineSingularDualPlural
Nominativebṛhatputraḥ bṛhatputrau bṛhatputrāḥ
Vocativebṛhatputra bṛhatputrau bṛhatputrāḥ
Accusativebṛhatputram bṛhatputrau bṛhatputrān
Instrumentalbṛhatputreṇa bṛhatputrābhyām bṛhatputraiḥ bṛhatputrebhiḥ
Dativebṛhatputrāya bṛhatputrābhyām bṛhatputrebhyaḥ
Ablativebṛhatputrāt bṛhatputrābhyām bṛhatputrebhyaḥ
Genitivebṛhatputrasya bṛhatputrayoḥ bṛhatputrāṇām
Locativebṛhatputre bṛhatputrayoḥ bṛhatputreṣu

Compound bṛhatputra -

Adverb -bṛhatputram -bṛhatputrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria