Declension table of bṛhatpañcamūla

Deva

NeuterSingularDualPlural
Nominativebṛhatpañcamūlam bṛhatpañcamūle bṛhatpañcamūlāni
Vocativebṛhatpañcamūla bṛhatpañcamūle bṛhatpañcamūlāni
Accusativebṛhatpañcamūlam bṛhatpañcamūle bṛhatpañcamūlāni
Instrumentalbṛhatpañcamūlena bṛhatpañcamūlābhyām bṛhatpañcamūlaiḥ
Dativebṛhatpañcamūlāya bṛhatpañcamūlābhyām bṛhatpañcamūlebhyaḥ
Ablativebṛhatpañcamūlāt bṛhatpañcamūlābhyām bṛhatpañcamūlebhyaḥ
Genitivebṛhatpañcamūlasya bṛhatpañcamūlayoḥ bṛhatpañcamūlānām
Locativebṛhatpañcamūle bṛhatpañcamūlayoḥ bṛhatpañcamūleṣu

Compound bṛhatpañcamūla -

Adverb -bṛhatpañcamūlam -bṛhatpañcamūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria