सुबन्तावली बृहत्कथाकोश

Roma

पुमान्एकद्विबहु
प्रथमाबृहत्कथाकोशः बृहत्कथाकोशौ बृहत्कथाकोशाः
सम्बोधनम्बृहत्कथाकोश बृहत्कथाकोशौ बृहत्कथाकोशाः
द्वितीयाबृहत्कथाकोशम् बृहत्कथाकोशौ बृहत्कथाकोशान्
तृतीयाबृहत्कथाकोशेन बृहत्कथाकोशाभ्याम् बृहत्कथाकोशैः बृहत्कथाकोशेभिः
चतुर्थीबृहत्कथाकोशाय बृहत्कथाकोशाभ्याम् बृहत्कथाकोशेभ्यः
पञ्चमीबृहत्कथाकोशात् बृहत्कथाकोशाभ्याम् बृहत्कथाकोशेभ्यः
षष्ठीबृहत्कथाकोशस्य बृहत्कथाकोशयोः बृहत्कथाकोशानाम्
सप्तमीबृहत्कथाकोशे बृहत्कथाकोशयोः बृहत्कथाकोशेषु

समास बृहत्कथाकोश

अव्यय ॰बृहत्कथाकोशम् ॰बृहत्कथाकोशात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria