Declension table of bṛhalī

Deva

FeminineSingularDualPlural
Nominativebṛhalī bṛhalyau bṛhalyaḥ
Vocativebṛhali bṛhalyau bṛhalyaḥ
Accusativebṛhalīm bṛhalyau bṛhalīḥ
Instrumentalbṛhalyā bṛhalībhyām bṛhalībhiḥ
Dativebṛhalyai bṛhalībhyām bṛhalībhyaḥ
Ablativebṛhalyāḥ bṛhalībhyām bṛhalībhyaḥ
Genitivebṛhalyāḥ bṛhalyoḥ bṛhalīnām
Locativebṛhalyām bṛhalyoḥ bṛhalīṣu

Compound bṛhali - bṛhalī -

Adverb -bṛhali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria